A 432-11 (Siddhāntaśiromaṇi)

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 432/11
Title: [Siddhāntaśiromaṇi]
Dimensions: 25.6 x 11.5 cm x 67 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1402
Remarks:


Reel No. A 432-11 Inventory No. 64678

Title Siddhāntaśiromaṇigolādhyāya

Author Bhāskarācārya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 25.6 x 11.5 cm

Folios 67

Lines per Folio 10

Foliation figures in the upper left-hand margin under the word śrīḥ and in the lower right-hand margin under the word rāma on the verso

Place of Deposit NAK

Accession No. 4/1402

Manuscript Features

Excerpts

Beginning

❖ svasti śrīmanmaṃgalamūrttaye gaṇapataye namaḥ ||     ||

namas trimūrttaye ||

jayati jagati gūḍhān aṃdhakāre padārthāñ

janaghanaghṛṇayāyaṃ vyaṃ(2)jayann ātmabhābhiḥ ||

vimalitamanasāṃ sadvāsanābhyāsayogair

api ca paramatattvaṃ yogināṃ bhānur ekaḥ || 1 ||

jayati sarvotkarṣeṇa varttate (3) kaḥ ayaṃ bhānuḥ sūryaḥ kiṃ viśiṣṭaḥ eka advitīyaḥ. kiṃ kurvan vyaṃjayan.prakāśayan. kān padārthān. kābhiḥ. ātmabhābhiḥ

sva(4)dīptibhiḥ kva jagati kiṃ viśiṣṭān padārthān.

gūḍhān adṛśyān kasmiṃ sati aṃdhakāre. kayābhūtayā janaghanaghṛṇayā. ghanā cā(5)sau ghṛṇā ca ghaghṛṇā. janānāṃ ghanaghṛṇā. janaghanaghṛṇā tayety arthaḥ (fol. 1v1–5)

End

kenāpy ujjayinīgatena taraṇeḥ krāṃtiṃ yadā vetsi ce (!) 

(10) anye tvāṃ niśitaṃ sagarvaguṇakonmattebhakuṃbhākuśam || 82 ||

he gaṇaka kenacit kilojjayanīgatena (!) yadā dinagate paṃcaghaṭīmite kāle mārttaṇḍaḥ sa/// (fol. 67v9–10)

«Sub–colophon:»

śrītiśrīmaheśva(3)ropādhyāyasūtaśrībhāskarācāryaviracite (!) siddhāṃtaśiromaṇivāsanābhāṣye mitākṣare grahaspaṣṭīkaraṇādhikāraḥ ||     || (fol. 47v3–4)

Microfilm Details

Reel No. A 432/11

Date of Filming 10-10-1972

Exposures 70

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 19-10-2006

Bibliography