A 432-11 (Siddhāntaśiromaṇi)
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 432/11
Title: [Siddhāntaśiromaṇi]
Dimensions: 25.6 x 11.5 cm x 67 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1402
Remarks:
Reel No. A 432-11 Inventory No. 64678
Title Siddhāntaśiromaṇigolādhyāya
Author Bhāskarācārya
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State incomplete
Size 25.6 x 11.5 cm
Folios 67
Lines per Folio 10
Foliation figures in the upper left-hand margin under the word śrīḥ and in the lower right-hand margin under the word rāma on the verso
Place of Deposit NAK
Accession No. 4/1402
Manuscript Features
Excerpts
Beginning
❖ svasti śrīmanmaṃgalamūrttaye gaṇapataye namaḥ || ||
namas trimūrttaye ||
jayati jagati gūḍhān aṃdhakāre padārthāñ
janaghanaghṛṇayāyaṃ vyaṃ(2)jayann ātmabhābhiḥ ||
vimalitamanasāṃ sadvāsanābhyāsayogair
api ca paramatattvaṃ yogināṃ bhānur ekaḥ || 1 ||
jayati sarvotkarṣeṇa varttate (3) kaḥ ayaṃ bhānuḥ sūryaḥ kiṃ viśiṣṭaḥ eka advitīyaḥ. kiṃ kurvan vyaṃjayan.prakāśayan. kān padārthān. kābhiḥ. ātmabhābhiḥ
sva(4)dīptibhiḥ kva jagati kiṃ viśiṣṭān padārthān.
gūḍhān adṛśyān kasmiṃ sati aṃdhakāre. kayābhūtayā janaghanaghṛṇayā. ghanā cā(5)sau ghṛṇā ca ghaghṛṇā. janānāṃ ghanaghṛṇā. janaghanaghṛṇā tayety arthaḥ (fol. 1v1–5)
End
kenāpy ujjayinīgatena taraṇeḥ krāṃtiṃ yadā vetsi ce (!)
(10) anye tvāṃ niśitaṃ sagarvaguṇakonmattebhakuṃbhākuśam || 82 ||
he gaṇaka kenacit kilojjayanīgatena (!) yadā dinagate paṃcaghaṭīmite kāle mārttaṇḍaḥ sa/// (fol. 67v9–10)
«Sub–colophon:»
śrītiśrīmaheśva(3)ropādhyāyasūtaśrībhāskarācāryaviracite (!) siddhāṃtaśiromaṇivāsanābhāṣye mitākṣare grahaspaṣṭīkaraṇādhikāraḥ || || (fol. 47v3–4)
Microfilm Details
Reel No. A 432/11
Date of Filming 10-10-1972
Exposures 70
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/JU
Date 19-10-2006
Bibliography